Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्ड (Samskrit Shabdroop - मृण्ड)

मृण्ड

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डम्मृण्डेमृण्डानि
द्वितीया (to)मृण्डम्मृण्डेमृण्डानि
तृतीया (by/with/through)मृण्डेनमृण्डाभ्याम्मृण्डैः
चतुर्थी (to/for)मृण्डायमृण्डाभ्याम्मृण्डेभ्यः
पञ्चमी (from)मृण्डात् / मृण्डाद्मृण्डाभ्याम्मृण्डेभ्यः
षष्ठी (of/'s)मृण्डस्यमृण्डयोःमृण्डानाम्
सप्तमी (in/on/at/among)मृण्डेमृण्डयोःमृण्डेषु
सम्बोधनम् (O!)हे मृण्ड !हे मृण्डे !हे मृण्डानि !