संस्कृत शब्दरूप - मृण्ड (Samskrit Shabdroop - मृण्ड)

मृण्ड

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डम्

मृण्डे

मृण्डानि

द्वितीया

मृण्डम्

मृण्डे

मृण्डानि

तृतीया

मृण्डेन

मृण्डाभ्याम्

मृण्डैः

चतुर्थी

मृण्डाय

मृण्डाभ्याम्

मृण्डेभ्यः

पञ्चमी

मृण्डात् / मृण्डाद्

मृण्डाभ्याम्

मृण्डेभ्यः

षष्ठी

मृण्डस्य

मृण्डयोः

मृण्डानाम्

सप्तमी

मृण्डे

मृण्डयोः

मृण्डेषु

सम्बोधनम्

हे मृण्ड !

हे मृण्डे !

हे मृण्डानि !