संस्कृत शब्दरूप - मृण्य (Samskrit Shabdroop - मृण्य)

मृण्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्यम्

मृण्ये

मृण्यानि

द्वितीया

मृण्यम्

मृण्ये

मृण्यानि

तृतीया

मृण्येन

मृण्याभ्याम्

मृण्यैः

चतुर्थी

मृण्याय

मृण्याभ्याम्

मृण्येभ्यः

पञ्चमी

मृण्यात् / मृण्याद्

मृण्याभ्याम्

मृण्येभ्यः

षष्ठी

मृण्यस्य

मृण्ययोः

मृण्यानाम्

सप्तमी

मृण्ये

मृण्ययोः

मृण्येषु

सम्बोधनम्

हे मृण्य !

हे मृण्ये !

हे मृण्यानि !