संस्कृत शब्दरूप - मृण्ड्य (Samskrit Shabdroop - मृण्ड्य)

मृण्ड्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्ड्य

मृण्ड्ये

मृण्ड्यानि

द्वितीया

मृण्ड्य

मृण्ड्ये

मृण्ड्यानि

तृतीया

मृण्ड्येन

मृण्ड्याभ्याम्

मृण्ड्यैः

चतुर्थी

मृण्ड्याय

मृण्ड्याभ्याम्

मृण्ड्येभ्यः

पञ्चमी

मृण्ड्यात् / मृण्ड्याद्

मृण्ड्याभ्याम्

मृण्ड्येभ्यः

षष्ठी

मृण्ड्यस्य

मृण्ड्ययोः

मृण्ड्यानाम्

सप्तमी

मृण्ड्ये

मृण्ड्ययोः

मृण्ड्येषु

सम्बोधनम्

हे मृण्ड्य !

हे मृण्ड्ये !

हे मृण्ड्यानि !