पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मृद (Samskrit Shabdroop - मृद)

मृद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृदम्मृदेमृदानि
द्वितीयामृदम्मृदेमृदानि
तृतीयामृदेनमृदाभ्याम्मृदैः
चतुर्थीमृदायमृदाभ्याम्मृदेभ्यः
पञ्चमीमृदात् / मृदाद्मृदाभ्याम्मृदेभ्यः
षष्ठीमृदस्यमृदयोःमृदानाम्
सप्तमीमृदेमृदयोःमृदेषु
सम्बोधनम्हे मृद !हे मृदे !हे मृदानि !