संस्कृत शब्दरूप - मृद (Samskrit Shabdroop - मृद)

मृद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृदम्

मृदे

मृदानि

द्वितीया

मृदम्

मृदे

मृदानि

तृतीया

मृदेन

मृदाभ्याम्

मृदैः

चतुर्थी

मृदाय

मृदाभ्याम्

मृदेभ्यः

पञ्चमी

मृदात् / मृदाद्

मृदाभ्याम्

मृदेभ्यः

षष्ठी

मृदस्य

मृदयोः

मृदानाम्

सप्तमी

मृदे

मृदयोः

मृदेषु

सम्बोधनम्

हे मृद !

हे मृदे !

हे मृदानि !