Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृद (Samskrit Shabdroop - मृद)

मृद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृदम्मृदेमृदानि
द्वितीया (to)मृदम्मृदेमृदानि
तृतीया (by/with/through)मृदेनमृदाभ्याम्मृदैः
चतुर्थी (to/for)मृदायमृदाभ्याम्मृदेभ्यः
पञ्चमी (from)मृदात् / मृदाद्मृदाभ्याम्मृदेभ्यः
षष्ठी (of/'s)मृदस्यमृदयोःमृदानाम्
सप्तमी (in/on/at/among)मृदेमृदयोःमृदेषु
सम्बोधनम् (O!)हे मृद !हे मृदे !हे मृदानि !