संस्कृत शब्दरूप - मृन्मय (Samskrit Shabdroop - मृन्मय)

मृन्मय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृन्मयम्

मृन्मये

मृन्मयानि

द्वितीया

मृन्मयम्

मृन्मये

मृन्मयानि

तृतीया

मृन्मयेन

मृन्मयाभ्याम्

मृन्मयैः

चतुर्थी

मृन्मयाय

मृन्मयाभ्याम्

मृन्मयेभ्यः

पञ्चमी

मृन्मयात् / मृन्मयाद्

मृन्मयाभ्याम्

मृन्मयेभ्यः

षष्ठी

मृन्मयस्य

मृन्मययोः

मृन्मयानाम्

सप्तमी

मृन्मये

मृन्मययोः

मृन्मयेषु

सम्बोधनम्

हे मृन्मय !

हे मृन्मये !

हे मृन्मयानि !