Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृन्मय (Samskrit Shabdroop - मृन्मय)

मृन्मय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृन्मयम्मृन्मयेमृन्मयानि
द्वितीया (to)मृन्मयम्मृन्मयेमृन्मयानि
तृतीया (by/with/through)मृन्मयेनमृन्मयाभ्याम्मृन्मयैः
चतुर्थी (to/for)मृन्मयायमृन्मयाभ्याम्मृन्मयेभ्यः
पञ्चमी (from)मृन्मयात् / मृन्मयाद्मृन्मयाभ्याम्मृन्मयेभ्यः
षष्ठी (of/'s)मृन्मयस्यमृन्मययोःमृन्मयानाम्
सप्तमी (in/on/at/among)मृन्मयेमृन्मययोःमृन्मयेषु
सम्बोधनम् (O!)हे मृन्मय !हे मृन्मये !हे मृन्मयानि !