संस्कृत शब्दरूप - मृध्य (Samskrit Shabdroop - मृध्य)

मृध्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृध्यम्

मृध्ये

मृध्यानि

द्वितीया

मृध्यम्

मृध्ये

मृध्यानि

तृतीया

मृध्येन

मृध्याभ्याम्

मृध्यैः

चतुर्थी

मृध्याय

मृध्याभ्याम्

मृध्येभ्यः

पञ्चमी

मृध्यात् / मृध्याद्

मृध्याभ्याम्

मृध्येभ्यः

षष्ठी

मृध्यस्य

मृध्ययोः

मृध्यानाम्

सप्तमी

मृध्ये

मृध्ययोः

मृध्येषु

सम्बोधनम्

हे मृध्य !

हे मृध्ये !

हे मृध्यानि !