Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृध्य (Samskrit Shabdroop - मृध्य)

मृध्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृध्यम्मृध्येमृध्यानि
द्वितीया (to)मृध्यम्मृध्येमृध्यानि
तृतीया (by/with/through)मृध्येनमृध्याभ्याम्मृध्यैः
चतुर्थी (to/for)मृध्यायमृध्याभ्याम्मृध्येभ्यः
पञ्चमी (from)मृध्यात् / मृध्याद्मृध्याभ्याम्मृध्येभ्यः
षष्ठी (of/'s)मृध्यस्यमृध्ययोःमृध्यानाम्
सप्तमी (in/on/at/among)मृध्येमृध्ययोःमृध्येषु
सम्बोधनम् (O!)हे मृध्य !हे मृध्ये !हे मृध्यानि !