संस्कृत शब्दरूप - मृणित (Samskrit Shabdroop - मृणित)

मृणित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृणितम्

मृणिते

मृणितानि

द्वितीया

मृणितम्

मृणिते

मृणितानि

तृतीया

मृणितेन

मृणिताभ्याम्

मृणितैः

चतुर्थी

मृणिताय

मृणिताभ्याम्

मृणितेभ्यः

पञ्चमी

मृणितात् / मृणिताद्

मृणिताभ्याम्

मृणितेभ्यः

षष्ठी

मृणितस्य

मृणितयोः

मृणितानाम्

सप्तमी

मृणिते

मृणितयोः

मृणितेषु

सम्बोधनम्

हे मृणित !

हे मृणिते !

हे मृणितानि !