Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मौनिक (Samskrit Shabdroop - मौनिक)

मौनिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौनिकम्मौनिकेमौनिकानि
द्वितीया (to)मौनिकम्मौनिकेमौनिकानि
तृतीया (by/with/through)मौनिकेनमौनिकाभ्याम्मौनिकैः
चतुर्थी (to/for)मौनिकायमौनिकाभ्याम्मौनिकेभ्यः
पञ्चमी (from)मौनिकात् / मौनिकाद्मौनिकाभ्याम्मौनिकेभ्यः
षष्ठी (of/'s)मौनिकस्यमौनिकयोःमौनिकानाम्
सप्तमी (in/on/at/among)मौनिकेमौनिकयोःमौनिकेषु
सम्बोधनम् (O!)हे मौनिक !हे मौनिके !हे मौनिकानि !