संस्कृत शब्दरूप - मौनिक (Samskrit Shabdroop - मौनिक)

मौनिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौनिकम्

मौनिके

मौनिकानि

द्वितीया

मौनिकम्

मौनिके

मौनिकानि

तृतीया

मौनिकेन

मौनिकाभ्याम्

मौनिकैः

चतुर्थी

मौनिकाय

मौनिकाभ्याम्

मौनिकेभ्यः

पञ्चमी

मौनिकात् / मौनिकाद्

मौनिकाभ्याम्

मौनिकेभ्यः

षष्ठी

मौनिकस्य

मौनिकयोः

मौनिकानाम्

सप्तमी

मौनिके

मौनिकयोः

मौनिकेषु

सम्बोधनम्

हे मौनिक !

हे मौनिके !

हे मौनिकानि !