संस्कृत शब्दरूप - मृण (Samskrit Shabdroop - मृण)

मृण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृणम्

मृणे

मृणानि

द्वितीया

मृणम्

मृणे

मृणानि

तृतीया

मृणेन

मृणाभ्याम्

मृणैः

चतुर्थी

मृणाय

मृणाभ्याम्

मृणेभ्यः

पञ्चमी

मृणात् / मृणाद्

मृणाभ्याम्

मृणेभ्यः

षष्ठी

मृणस्य

मृणयोः

मृणानाम्

सप्तमी

मृणे

मृणयोः

मृणेषु

सम्बोधनम्

हे मृण !

हे मृणे !

हे मृणानि !