संस्कृत शब्दरूप - मृण्डितव्य (Samskrit Shabdroop - मृण्डितव्य)
मृण्डितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मृण्डितव्यम् | मृण्डितव्ये | मृण्डितव्यानि |
द्वितीया (to) | मृण्डितव्यम् | मृण्डितव्ये | मृण्डितव्यानि |
तृतीया (by/with/through) | मृण्डितव्येन | मृण्डितव्याभ्याम् | मृण्डितव्यैः |
चतुर्थी (to/for) | मृण्डितव्याय | मृण्डितव्याभ्याम् | मृण्डितव्येभ्यः |
पञ्चमी (from) | मृण्डितव्यात् / मृण्डितव्याद् | मृण्डितव्याभ्याम् | मृण्डितव्येभ्यः |
षष्ठी (of/'s) | मृण्डितव्यस्य | मृण्डितव्ययोः | मृण्डितव्यानाम् |
सप्तमी (in/on/at/among) | मृण्डितव्ये | मृण्डितव्ययोः | मृण्डितव्येषु |
सम्बोधनम् (O!) | हे मृण्डितव्य ! | हे मृण्डितव्ये ! | हे मृण्डितव्यानि ! |