Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्डितव्य (Samskrit Shabdroop - मृण्डितव्य)

मृण्डितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डितव्यम्मृण्डितव्येमृण्डितव्यानि
द्वितीया (to)मृण्डितव्यम्मृण्डितव्येमृण्डितव्यानि
तृतीया (by/with/through)मृण्डितव्येनमृण्डितव्याभ्याम्मृण्डितव्यैः
चतुर्थी (to/for)मृण्डितव्यायमृण्डितव्याभ्याम्मृण्डितव्येभ्यः
पञ्चमी (from)मृण्डितव्यात् / मृण्डितव्याद्मृण्डितव्याभ्याम्मृण्डितव्येभ्यः
षष्ठी (of/'s)मृण्डितव्यस्यमृण्डितव्ययोःमृण्डितव्यानाम्
सप्तमी (in/on/at/among)मृण्डितव्येमृण्डितव्ययोःमृण्डितव्येषु
सम्बोधनम् (O!)हे मृण्डितव्य !हे मृण्डितव्ये !हे मृण्डितव्यानि !