संस्कृत शब्दरूप - मृण्डितव्य (Samskrit Shabdroop - मृण्डितव्य)

मृण्डितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डितव्यम्

मृण्डितव्ये

मृण्डितव्यानि

द्वितीया

मृण्डितव्यम्

मृण्डितव्ये

मृण्डितव्यानि

तृतीया

मृण्डितव्येन

मृण्डितव्याभ्याम्

मृण्डितव्यैः

चतुर्थी

मृण्डितव्याय

मृण्डितव्याभ्याम्

मृण्डितव्येभ्यः

पञ्चमी

मृण्डितव्यात् / मृण्डितव्याद्

मृण्डितव्याभ्याम्

मृण्डितव्येभ्यः

षष्ठी

मृण्डितव्यस्य

मृण्डितव्ययोः

मृण्डितव्यानाम्

सप्तमी

मृण्डितव्ये

मृण्डितव्ययोः

मृण्डितव्येषु

सम्बोधनम्

हे मृण्डितव्य !

हे मृण्डितव्ये !

हे मृण्डितव्यानि !