संस्कृत शब्दरूप - मृण्डित (Samskrit Shabdroop - मृण्डित)
मृण्डित
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मृण्डितम् | मृण्डिते | मृण्डितानि |
द्वितीया (to) | मृण्डितम् | मृण्डिते | मृण्डितानि |
तृतीया (by/with/through) | मृण्डितेन | मृण्डिताभ्याम् | मृण्डितैः |
चतुर्थी (to/for) | मृण्डिताय | मृण्डिताभ्याम् | मृण्डितेभ्यः |
पञ्चमी (from) | मृण्डितात् / मृण्डिताद् | मृण्डिताभ्याम् | मृण्डितेभ्यः |
षष्ठी (of/'s) | मृण्डितस्य | मृण्डितयोः | मृण्डितानाम् |
सप्तमी (in/on/at/among) | मृण्डिते | मृण्डितयोः | मृण्डितेषु |
सम्बोधनम् (O!) | हे मृण्डित ! | हे मृण्डिते ! | हे मृण्डितानि ! |