संस्कृत शब्दरूप - मृण्डित (Samskrit Shabdroop - मृण्डित)

मृण्डित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डितम्

मृण्डिते

मृण्डितानि

द्वितीया

मृण्डितम्

मृण्डिते

मृण्डितानि

तृतीया

मृण्डितेन

मृण्डिताभ्याम्

मृण्डितैः

चतुर्थी

मृण्डिताय

मृण्डिताभ्याम्

मृण्डितेभ्यः

पञ्चमी

मृण्डितात् / मृण्डिताद्

मृण्डिताभ्याम्

मृण्डितेभ्यः

षष्ठी

मृण्डितस्य

मृण्डितयोः

मृण्डितानाम्

सप्तमी

मृण्डिते

मृण्डितयोः

मृण्डितेषु

सम्बोधनम्

हे मृण्डित !

हे मृण्डिते !

हे मृण्डितानि !