संस्कृत शब्दरूप - मृण्डयितव्य (Samskrit Shabdroop - मृण्डयितव्य)

मृण्डयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डयितव्यम्

मृण्डयितव्ये

मृण्डयितव्यानि

द्वितीया

मृण्डयितव्यम्

मृण्डयितव्ये

मृण्डयितव्यानि

तृतीया

मृण्डयितव्येन

मृण्डयितव्याभ्याम्

मृण्डयितव्यैः

चतुर्थी

मृण्डयितव्याय

मृण्डयितव्याभ्याम्

मृण्डयितव्येभ्यः

पञ्चमी

मृण्डयितव्यात् / मृण्डयितव्याद्

मृण्डयितव्याभ्याम्

मृण्डयितव्येभ्यः

षष्ठी

मृण्डयितव्यस्य

मृण्डयितव्ययोः

मृण्डयितव्यानाम्

सप्तमी

मृण्डयितव्ये

मृण्डयितव्ययोः

मृण्डयितव्येषु

सम्बोधनम्

हे मृण्डयितव्य !

हे मृण्डयितव्ये !

हे मृण्डयितव्यानि !