Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्डयितव्य (Samskrit Shabdroop - मृण्डयितव्य)

मृण्डयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डयितव्यम्मृण्डयितव्येमृण्डयितव्यानि
द्वितीया (to)मृण्डयितव्यम्मृण्डयितव्येमृण्डयितव्यानि
तृतीया (by/with/through)मृण्डयितव्येनमृण्डयितव्याभ्याम्मृण्डयितव्यैः
चतुर्थी (to/for)मृण्डयितव्यायमृण्डयितव्याभ्याम्मृण्डयितव्येभ्यः
पञ्चमी (from)मृण्डयितव्यात् / मृण्डयितव्याद्मृण्डयितव्याभ्याम्मृण्डयितव्येभ्यः
षष्ठी (of/'s)मृण्डयितव्यस्यमृण्डयितव्ययोःमृण्डयितव्यानाम्
सप्तमी (in/on/at/among)मृण्डयितव्येमृण्डयितव्ययोःमृण्डयितव्येषु
सम्बोधनम् (O!)हे मृण्डयितव्य !हे मृण्डयितव्ये !हे मृण्डयितव्यानि !