संस्कृत शब्दरूप - मृण्डयितव्य (Samskrit Shabdroop - मृण्डयितव्य)
मृण्डयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मृण्डयितव्यम् | मृण्डयितव्ये | मृण्डयितव्यानि |
द्वितीया (to) | मृण्डयितव्यम् | मृण्डयितव्ये | मृण्डयितव्यानि |
तृतीया (by/with/through) | मृण्डयितव्येन | मृण्डयितव्याभ्याम् | मृण्डयितव्यैः |
चतुर्थी (to/for) | मृण्डयितव्याय | मृण्डयितव्याभ्याम् | मृण्डयितव्येभ्यः |
पञ्चमी (from) | मृण्डयितव्यात् / मृण्डयितव्याद् | मृण्डयितव्याभ्याम् | मृण्डयितव्येभ्यः |
षष्ठी (of/'s) | मृण्डयितव्यस्य | मृण्डयितव्ययोः | मृण्डयितव्यानाम् |
सप्तमी (in/on/at/among) | मृण्डयितव्ये | मृण्डयितव्ययोः | मृण्डयितव्येषु |
सम्बोधनम् (O!) | हे मृण्डयितव्य ! | हे मृण्डयितव्ये ! | हे मृण्डयितव्यानि ! |