संस्कृत शब्दरूप - मृण्डयमान (Samskrit Shabdroop - मृण्डयमान)

मृण्डयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डयमानम्

मृण्डयमाने

मृण्डयमानानि

द्वितीया

मृण्डयमानम्

मृण्डयमाने

मृण्डयमानानि

तृतीया

मृण्डयमानेन

मृण्डयमानाभ्याम्

मृण्डयमानैः

चतुर्थी

मृण्डयमानाय

मृण्डयमानाभ्याम्

मृण्डयमानेभ्यः

पञ्चमी

मृण्डयमानात् / मृण्डयमानाद्

मृण्डयमानाभ्याम्

मृण्डयमानेभ्यः

षष्ठी

मृण्डयमानस्य

मृण्डयमानयोः

मृण्डयमानानाम्

सप्तमी

मृण्डयमाने

मृण्डयमानयोः

मृण्डयमानेषु

सम्बोधनम्

हे मृण्डयमान !

हे मृण्डयमाने !

हे मृण्डयमानानि !