Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्डयमान (Samskrit Shabdroop - मृण्डयमान)

मृण्डयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डयमानम्मृण्डयमानेमृण्डयमानानि
द्वितीया (to)मृण्डयमानम्मृण्डयमानेमृण्डयमानानि
तृतीया (by/with/through)मृण्डयमानेनमृण्डयमानाभ्याम्मृण्डयमानैः
चतुर्थी (to/for)मृण्डयमानायमृण्डयमानाभ्याम्मृण्डयमानेभ्यः
पञ्चमी (from)मृण्डयमानात् / मृण्डयमानाद्मृण्डयमानाभ्याम्मृण्डयमानेभ्यः
षष्ठी (of/'s)मृण्डयमानस्यमृण्डयमानयोःमृण्डयमानानाम्
सप्तमी (in/on/at/among)मृण्डयमानेमृण्डयमानयोःमृण्डयमानेषु
सम्बोधनम् (O!)हे मृण्डयमान !हे मृण्डयमाने !हे मृण्डयमानानि !