संस्कृत शब्दरूप - मृण्डमान (Samskrit Shabdroop - मृण्डमान)

मृण्डमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डमानम्

मृण्डमाने

मृण्डमानानि

द्वितीया

मृण्डमानम्

मृण्डमाने

मृण्डमानानि

तृतीया

मृण्डमानेन

मृण्डमानाभ्याम्

मृण्डमानैः

चतुर्थी

मृण्डमानाय

मृण्डमानाभ्याम्

मृण्डमानेभ्यः

पञ्चमी

मृण्डमानात् / मृण्डमानाद्

मृण्डमानाभ्याम्

मृण्डमानेभ्यः

षष्ठी

मृण्डमानस्य

मृण्डमानयोः

मृण्डमानानाम्

सप्तमी

मृण्डमाने

मृण्डमानयोः

मृण्डमानेषु

सम्बोधनम्

हे मृण्डमान !

हे मृण्डमाने !

हे मृण्डमानानि !