संस्कृत शब्दरूप - मृण्डनीय (Samskrit Shabdroop - मृण्डनीय)

मृण्डनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डनीयम्

मृण्डनीये

मृण्डनीयानि

द्वितीया

मृण्डनीयम्

मृण्डनीये

मृण्डनीयानि

तृतीया

मृण्डनीयेन

मृण्डनीयाभ्याम्

मृण्डनीयैः

चतुर्थी

मृण्डनीयाय

मृण्डनीयाभ्याम्

मृण्डनीयेभ्यः

पञ्चमी

मृण्डनीयात् / मृण्डनीयाद्

मृण्डनीयाभ्याम्

मृण्डनीयेभ्यः

षष्ठी

मृण्डनीयस्य

मृण्डनीययोः

मृण्डनीयानाम्

सप्तमी

मृण्डनीये

मृण्डनीययोः

मृण्डनीयेषु

सम्बोधनम्

हे मृण्डनीय !

हे मृण्डनीये !

हे मृण्डनीयानि !