Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्डनीय (Samskrit Shabdroop - मृण्डनीय)

मृण्डनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डनीयम्मृण्डनीयेमृण्डनीयानि
द्वितीया (to)मृण्डनीयम्मृण्डनीयेमृण्डनीयानि
तृतीया (by/with/through)मृण्डनीयेनमृण्डनीयाभ्याम्मृण्डनीयैः
चतुर्थी (to/for)मृण्डनीयायमृण्डनीयाभ्याम्मृण्डनीयेभ्यः
पञ्चमी (from)मृण्डनीयात् / मृण्डनीयाद्मृण्डनीयाभ्याम्मृण्डनीयेभ्यः
षष्ठी (of/'s)मृण्डनीयस्यमृण्डनीययोःमृण्डनीयानाम्
सप्तमी (in/on/at/among)मृण्डनीयेमृण्डनीययोःमृण्डनीयेषु
सम्बोधनम् (O!)हे मृण्डनीय !हे मृण्डनीये !हे मृण्डनीयानि !