संस्कृत शब्दरूप - मृण्डनीय (Samskrit Shabdroop - मृण्डनीय)
मृण्डनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मृण्डनीयम् | मृण्डनीये | मृण्डनीयानि |
द्वितीया (to) | मृण्डनीयम् | मृण्डनीये | मृण्डनीयानि |
तृतीया (by/with/through) | मृण्डनीयेन | मृण्डनीयाभ्याम् | मृण्डनीयैः |
चतुर्थी (to/for) | मृण्डनीयाय | मृण्डनीयाभ्याम् | मृण्डनीयेभ्यः |
पञ्चमी (from) | मृण्डनीयात् / मृण्डनीयाद् | मृण्डनीयाभ्याम् | मृण्डनीयेभ्यः |
षष्ठी (of/'s) | मृण्डनीयस्य | मृण्डनीययोः | मृण्डनीयानाम् |
सप्तमी (in/on/at/among) | मृण्डनीये | मृण्डनीययोः | मृण्डनीयेषु |
सम्बोधनम् (O!) | हे मृण्डनीय ! | हे मृण्डनीये ! | हे मृण्डनीयानि ! |