Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्डन (Samskrit Shabdroop - मृण्डन)

मृण्डन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डनम्मृण्डनेमृण्डनानि
द्वितीया (to)मृण्डनम्मृण्डनेमृण्डनानि
तृतीया (by/with/through)मृण्डनेनमृण्डनाभ्याम्मृण्डनैः
चतुर्थी (to/for)मृण्डनायमृण्डनाभ्याम्मृण्डनेभ्यः
पञ्चमी (from)मृण्डनात् / मृण्डनाद्मृण्डनाभ्याम्मृण्डनेभ्यः
षष्ठी (of/'s)मृण्डनस्यमृण्डनयोःमृण्डनानाम्
सप्तमी (in/on/at/among)मृण्डनेमृण्डनयोःमृण्डनेषु
सम्बोधनम् (O!)हे मृण्डन !हे मृण्डने !हे मृण्डनानि !