संस्कृत शब्दरूप - मृण्डन (Samskrit Shabdroop - मृण्डन)

मृण्डन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डनम्

मृण्डने

मृण्डनानि

द्वितीया

मृण्डनम्

मृण्डने

मृण्डनानि

तृतीया

मृण्डनेन

मृण्डनाभ्याम्

मृण्डनैः

चतुर्थी

मृण्डनाय

मृण्डनाभ्याम्

मृण्डनेभ्यः

पञ्चमी

मृण्डनात् / मृण्डनाद्

मृण्डनाभ्याम्

मृण्डनेभ्यः

षष्ठी

मृण्डनस्य

मृण्डनयोः

मृण्डनानाम्

सप्तमी

मृण्डने

मृण्डनयोः

मृण्डनेषु

सम्बोधनम्

हे मृण्डन !

हे मृण्डने !

हे मृण्डनानि !