संस्कृत शब्दरूप - मृण्डक (Samskrit Shabdroop - मृण्डक)

मृण्डक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृण्डकम्

मृण्डके

मृण्डकानि

द्वितीया

मृण्डकम्

मृण्डके

मृण्डकानि

तृतीया

मृण्डकेन

मृण्डकाभ्याम्

मृण्डकैः

चतुर्थी

मृण्डकाय

मृण्डकाभ्याम्

मृण्डकेभ्यः

पञ्चमी

मृण्डकात् / मृण्डकाद्

मृण्डकाभ्याम्

मृण्डकेभ्यः

षष्ठी

मृण्डकस्य

मृण्डकयोः

मृण्डकानाम्

सप्तमी

मृण्डके

मृण्डकयोः

मृण्डकेषु

सम्बोधनम्

हे मृण्डक !

हे मृण्डके !

हे मृण्डकानि !