Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृण्डक (Samskrit Shabdroop - मृण्डक)

मृण्डक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृण्डकम्मृण्डकेमृण्डकानि
द्वितीया (to)मृण्डकम्मृण्डकेमृण्डकानि
तृतीया (by/with/through)मृण्डकेनमृण्डकाभ्याम्मृण्डकैः
चतुर्थी (to/for)मृण्डकायमृण्डकाभ्याम्मृण्डकेभ्यः
पञ्चमी (from)मृण्डकात् / मृण्डकाद्मृण्डकाभ्याम्मृण्डकेभ्यः
षष्ठी (of/'s)मृण्डकस्यमृण्डकयोःमृण्डकानाम्
सप्तमी (in/on/at/among)मृण्डकेमृण्डकयोःमृण्डकेषु
सम्बोधनम् (O!)हे मृण्डक !हे मृण्डके !हे मृण्डकानि !