Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विविध (Samskrit Shabdroop - विविध)

विविध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविविधम्विविधेविविधानि
द्वितीया (to)विविधम्विविधेविविधानि
तृतीया (by/with/through)विविधेनविविधाभ्याम्विविधैः
चतुर्थी (to/for)विविधायविविधाभ्याम्विविधेभ्यः
पञ्चमी (from)विविधात् / विविधाद्विविधाभ्याम्विविधेभ्यः
षष्ठी (of/'s)विविधस्यविविधयोःविविधानाम्
सप्तमी (in/on/at/among)विविधेविविधयोःविविधेषु
सम्बोधनम् (O!)हे विविध !हे विविधे !हे विविधानि !