संस्कृत शब्दरूप - विविध (Samskrit Shabdroop - विविध)

विविध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विविधम्

विविधे

विविधानि

द्वितीया

विविधम्

विविधे

विविधानि

तृतीया

विविधेन

विविधाभ्याम्

विविधैः

चतुर्थी

विविधाय

विविधाभ्याम्

विविधेभ्यः

पञ्चमी

विविधात् / विविधाद्

विविधाभ्याम्

विविधेभ्यः

षष्ठी

विविधस्य

विविधयोः

विविधानाम्

सप्तमी

विविधे

विविधयोः

विविधेषु

सम्बोधनम्

हे विविध !

हे विविधे !

हे विविधानि !