संस्कृत शब्दरूप - मृद्य (Samskrit Shabdroop - मृद्य)

मृद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृद्यम्

मृद्ये

मृद्यानि

द्वितीया

मृद्यम्

मृद्ये

मृद्यानि

तृतीया

मृद्येन

मृद्याभ्याम्

मृद्यैः

चतुर्थी

मृद्याय

मृद्याभ्याम्

मृद्येभ्यः

पञ्चमी

मृद्यात् / मृद्याद्

मृद्याभ्याम्

मृद्येभ्यः

षष्ठी

मृद्यस्य

मृद्ययोः

मृद्यानाम्

सप्तमी

मृद्ये

मृद्ययोः

मृद्येषु

सम्बोधनम्

हे मृद्य !

हे मृद्ये !

हे मृद्यानि !