संस्कृत शब्दरूप - मृज्य (Samskrit Shabdroop - मृज्य)

मृज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृज्यम्

मृज्ये

मृज्यानि

द्वितीया

मृज्यम्

मृज्ये

मृज्यानि

तृतीया

मृज्येन

मृज्याभ्याम्

मृज्यैः

चतुर्थी

मृज्याय

मृज्याभ्याम्

मृज्येभ्यः

पञ्चमी

मृज्यात् / मृज्याद्

मृज्याभ्याम्

मृज्येभ्यः

षष्ठी

मृज्यस्य

मृज्ययोः

मृज्यानाम्

सप्तमी

मृज्ये

मृज्ययोः

मृज्येषु

सम्बोधनम्

हे मृज्य !

हे मृज्ये !

हे मृज्यानि !