Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृज्य (Samskrit Shabdroop - मृज्य)

मृज्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृज्यम्मृज्येमृज्यानि
द्वितीया (to)मृज्यम्मृज्येमृज्यानि
तृतीया (by/with/through)मृज्येनमृज्याभ्याम्मृज्यैः
चतुर्थी (to/for)मृज्यायमृज्याभ्याम्मृज्येभ्यः
पञ्चमी (from)मृज्यात् / मृज्याद्मृज्याभ्याम्मृज्येभ्यः
षष्ठी (of/'s)मृज्यस्यमृज्ययोःमृज्यानाम्
सप्तमी (in/on/at/among)मृज्येमृज्ययोःमृज्येषु
सम्बोधनम् (O!)हे मृज्य !हे मृज्ये !हे मृज्यानि !