संस्कृत शब्दरूप - मृज (Samskrit Shabdroop - मृज)

मृज

अकारान्त नपुंसकलिंग

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृजम्

मृजे

मृजानि

द्वितीया

मृजम्

मृजे

मृजानि

तृतीया

मृजेन

मृजाभ्याम्

मृजैः

चतुर्थी

मृजाय

मृजाभ्याम्

मृजेभ्यः

पञ्चमी

मृजात् / मृजाद्

मृजाभ्याम्

मृजेभ्यः

षष्ठी

मृजस्य

मृजयोः

मृजानाम्

सप्तमी

मृजे

मृजयोः

मृजेषु

सम्बोधनम्

हे मृज !

हे मृजे !

हे मृजानि !