संस्कृत शब्दरूप - मृग्य (Samskrit Shabdroop - मृग्य)

मृग्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृग्यम्

मृग्ये

मृग्याणि

द्वितीया

मृग्यम्

मृग्ये

मृग्याणि

तृतीया

मृग्येण

मृग्याभ्याम्

मृग्यैः

चतुर्थी

मृग्याय

मृग्याभ्याम्

मृग्येभ्यः

पञ्चमी

मृग्यात् / मृग्याद्

मृग्याभ्याम्

मृग्येभ्यः

षष्ठी

मृग्यस्य

मृग्ययोः

मृग्याणाम्

सप्तमी

मृग्ये

मृग्ययोः

मृग्येषु

सम्बोधनम्

हे मृग्य !

हे मृग्ये !

हे मृग्याणि !