संस्कृत शब्दरूप - मृगित (Samskrit Shabdroop - मृगित)

मृगित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृगितम्

मृगिते

मृगितानि

द्वितीया

मृगितम्

मृगिते

मृगितानि

तृतीया

मृगितेन

मृगिताभ्याम्

मृगितैः

चतुर्थी

मृगिताय

मृगिताभ्याम्

मृगितेभ्यः

पञ्चमी

मृगितात् / मृगिताद्

मृगिताभ्याम्

मृगितेभ्यः

षष्ठी

मृगितस्य

मृगितयोः

मृगितानाम्

सप्तमी

मृगिते

मृगितयोः

मृगितेषु

सम्बोधनम्

हे मृगित !

हे मृगिते !

हे मृगितानि !