Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृगयितव्य (Samskrit Shabdroop - मृगयितव्य)

मृगयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृगयितव्यम्मृगयितव्येमृगयितव्यानि
द्वितीया (to)मृगयितव्यम्मृगयितव्येमृगयितव्यानि
तृतीया (by/with/through)मृगयितव्येनमृगयितव्याभ्याम्मृगयितव्यैः
चतुर्थी (to/for)मृगयितव्यायमृगयितव्याभ्याम्मृगयितव्येभ्यः
पञ्चमी (from)मृगयितव्यात् / मृगयितव्याद्मृगयितव्याभ्याम्मृगयितव्येभ्यः
षष्ठी (of/'s)मृगयितव्यस्यमृगयितव्ययोःमृगयितव्यानाम्
सप्तमी (in/on/at/among)मृगयितव्येमृगयितव्ययोःमृगयितव्येषु
सम्बोधनम् (O!)हे मृगयितव्य !हे मृगयितव्ये !हे मृगयितव्यानि !