संस्कृत शब्दरूप - मृगयितव्य (Samskrit Shabdroop - मृगयितव्य)

मृगयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृगयितव्यम्

मृगयितव्ये

मृगयितव्यानि

द्वितीया

मृगयितव्यम्

मृगयितव्ये

मृगयितव्यानि

तृतीया

मृगयितव्येन

मृगयितव्याभ्याम्

मृगयितव्यैः

चतुर्थी

मृगयितव्याय

मृगयितव्याभ्याम्

मृगयितव्येभ्यः

पञ्चमी

मृगयितव्यात् / मृगयितव्याद्

मृगयितव्याभ्याम्

मृगयितव्येभ्यः

षष्ठी

मृगयितव्यस्य

मृगयितव्ययोः

मृगयितव्यानाम्

सप्तमी

मृगयितव्ये

मृगयितव्ययोः

मृगयितव्येषु

सम्बोधनम्

हे मृगयितव्य !

हे मृगयितव्ये !

हे मृगयितव्यानि !