संस्कृत शब्दरूप - मृगयितव्य (Samskrit Shabdroop - मृगयितव्य)
मृगयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मृगयितव्यम् | मृगयितव्ये | मृगयितव्यानि |
द्वितीया (to) | मृगयितव्यम् | मृगयितव्ये | मृगयितव्यानि |
तृतीया (by/with/through) | मृगयितव्येन | मृगयितव्याभ्याम् | मृगयितव्यैः |
चतुर्थी (to/for) | मृगयितव्याय | मृगयितव्याभ्याम् | मृगयितव्येभ्यः |
पञ्चमी (from) | मृगयितव्यात् / मृगयितव्याद् | मृगयितव्याभ्याम् | मृगयितव्येभ्यः |
षष्ठी (of/'s) | मृगयितव्यस्य | मृगयितव्ययोः | मृगयितव्यानाम् |
सप्तमी (in/on/at/among) | मृगयितव्ये | मृगयितव्ययोः | मृगयितव्येषु |
सम्बोधनम् (O!) | हे मृगयितव्य ! | हे मृगयितव्ये ! | हे मृगयितव्यानि ! |