संस्कृत शब्दरूप - मृगयमाण (Samskrit Shabdroop - मृगयमाण)

मृगयमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृगयमाणम्

मृगयमाणे

मृगयमाणानि

द्वितीया

मृगयमाणम्

मृगयमाणे

मृगयमाणानि

तृतीया

मृगयमाणेन

मृगयमाणाभ्याम्

मृगयमाणैः

चतुर्थी

मृगयमाणाय

मृगयमाणाभ्याम्

मृगयमाणेभ्यः

पञ्चमी

मृगयमाणात् / मृगयमाणाद्

मृगयमाणाभ्याम्

मृगयमाणेभ्यः

षष्ठी

मृगयमाणस्य

मृगयमाणयोः

मृगयमाणानाम्

सप्तमी

मृगयमाणे

मृगयमाणयोः

मृगयमाणेषु

सम्बोधनम्

हे मृगयमाण !

हे मृगयमाणे !

हे मृगयमाणानि !