पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मृगयमाण (Samskrit Shabdroop - मृगयमाण)

मृगयमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृगयमाणम्मृगयमाणेमृगयमाणानि
द्वितीयामृगयमाणम्मृगयमाणेमृगयमाणानि
तृतीयामृगयमाणेनमृगयमाणाभ्याम्मृगयमाणैः
चतुर्थीमृगयमाणायमृगयमाणाभ्याम्मृगयमाणेभ्यः
पञ्चमीमृगयमाणात् / मृगयमाणाद्मृगयमाणाभ्याम्मृगयमाणेभ्यः
षष्ठीमृगयमाणस्यमृगयमाणयोःमृगयमाणानाम्
सप्तमीमृगयमाणेमृगयमाणयोःमृगयमाणेषु
सम्बोधनम्हे मृगयमाण !हे मृगयमाणे !हे मृगयमाणानि !