Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृगयमाण (Samskrit Shabdroop - मृगयमाण)

मृगयमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृगयमाणम्मृगयमाणेमृगयमाणानि
द्वितीया (to)मृगयमाणम्मृगयमाणेमृगयमाणानि
तृतीया (by/with/through)मृगयमाणेनमृगयमाणाभ्याम्मृगयमाणैः
चतुर्थी (to/for)मृगयमाणायमृगयमाणाभ्याम्मृगयमाणेभ्यः
पञ्चमी (from)मृगयमाणात् / मृगयमाणाद्मृगयमाणाभ्याम्मृगयमाणेभ्यः
षष्ठी (of/'s)मृगयमाणस्यमृगयमाणयोःमृगयमाणानाम्
सप्तमी (in/on/at/among)मृगयमाणेमृगयमाणयोःमृगयमाणेषु
सम्बोधनम् (O!)हे मृगयमाण !हे मृगयमाणे !हे मृगयमाणानि !