संस्कृत शब्दरूप - मौन (Samskrit Shabdroop - मौन)

मौन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौनम्

मौने

मौनानि

द्वितीया

मौनम्

मौने

मौनानि

तृतीया

मौनेन

मौनाभ्याम्

मौनैः

चतुर्थी

मौनाय

मौनाभ्याम्

मौनेभ्यः

पञ्चमी

मौनात् / मौनाद्

मौनाभ्याम्

मौनेभ्यः

षष्ठी

मौनस्य

मौनयोः

मौनानाम्

सप्तमी

मौने

मौनयोः

मौनेषु

सम्बोधनम्

हे मौन !

हे मौने !

हे मौनानि !