notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - मौन (Samskrit Shabdroop - मौन)

मौन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौनम्मौनेमौनानि
द्वितीया (to)मौनम्मौनेमौनानि
तृतीया (by/with/through)मौनेनमौनाभ्याम्मौनैः
चतुर्थी (to/for)मौनायमौनाभ्याम्मौनेभ्यः
पञ्चमी (from)मौनात् / मौनाद्मौनाभ्याम्मौनेभ्यः
षष्ठी (of/'s)मौनस्यमौनयोःमौनानाम्
सप्तमी (in/on/at/among)मौनेमौनयोःमौनेषु
सम्बोधनम् (O!)हे मौन !हे मौने !हे मौनानि !