संस्कृत शब्दरूप - मृद्ध (Samskrit Shabdroop - मृद्ध)

मृद्ध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृद्धम्

मृद्धे

मृद्धानि

द्वितीया

मृद्धम्

मृद्धे

मृद्धानि

तृतीया

मृद्धेन

मृद्धाभ्याम्

मृद्धैः

चतुर्थी

मृद्धाय

मृद्धाभ्याम्

मृद्धेभ्यः

पञ्चमी

मृद्धात् / मृद्धाद्

मृद्धाभ्याम्

मृद्धेभ्यः

षष्ठी

मृद्धस्य

मृद्धयोः

मृद्धानाम्

सप्तमी

मृद्धे

मृद्धयोः

मृद्धेषु

सम्बोधनम्

हे मृद्ध !

हे मृद्धे !

हे मृद्धानि !