संस्कृत शब्दरूप - मृध (Samskrit Shabdroop - मृध)

मृध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृधम्

मृधे

मृधानि

द्वितीया

मृधम्

मृधे

मृधानि

तृतीया

मृधेन

मृधाभ्याम्

मृधैः

चतुर्थी

मृधाय

मृधाभ्याम्

मृधेभ्यः

पञ्चमी

मृधात् / मृधाद्

मृधाभ्याम्

मृधेभ्यः

षष्ठी

मृधस्य

मृधयोः

मृधानाम्

सप्तमी

मृधे

मृधयोः

मृधेषु

सम्बोधनम्

हे मृध !

हे मृधे !

हे मृधानि !