संस्कृत शब्दरूप - मृदुत्व (Samskrit Shabdroop - मृदुत्व)

मृदुत्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृदुत्वम्

मृदुत्वे

मृदुत्वानि

द्वितीया

मृदुत्वम्

मृदुत्वे

मृदुत्वानि

तृतीया

मृदुत्वेन

मृदुत्वाभ्याम्

मृदुत्वैः

चतुर्थी

मृदुत्वाय

मृदुत्वाभ्याम्

मृदुत्वेभ्यः

पञ्चमी

मृदुत्वात् / मृदुत्वाद्

मृदुत्वाभ्याम्

मृदुत्वेभ्यः

षष्ठी

मृदुत्वस्य

मृदुत्वयोः

मृदुत्वानाम्

सप्तमी

मृदुत्वे

मृदुत्वयोः

मृदुत्वेषु

सम्बोधनम्

हे मृदुत्व !

हे मृदुत्वे !

हे मृदुत्वानि !