संस्कृत शब्दरूप - मृदुल (Samskrit Shabdroop - मृदुल)

मृदुल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृदुलम्

मृदुले

मृदुलानि

द्वितीया

मृदुलम्

मृदुले

मृदुलानि

तृतीया

मृदुलेन

मृदुलाभ्याम्

मृदुलैः

चतुर्थी

मृदुलाय

मृदुलाभ्याम्

मृदुलेभ्यः

पञ्चमी

मृदुलात् / मृदुलाद्

मृदुलाभ्याम्

मृदुलेभ्यः

षष्ठी

मृदुलस्य

मृदुलयोः

मृदुलानाम्

सप्तमी

मृदुले

मृदुलयोः

मृदुलेषु

सम्बोधनम्

हे मृदुल !

हे मृदुले !

हे मृदुलानि !