Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मृदुल (Samskrit Shabdroop - मृदुल)

मृदुल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृदुलम्मृदुलेमृदुलानि
द्वितीया (to)मृदुलम्मृदुलेमृदुलानि
तृतीया (by/with/through)मृदुलेनमृदुलाभ्याम्मृदुलैः
चतुर्थी (to/for)मृदुलायमृदुलाभ्याम्मृदुलेभ्यः
पञ्चमी (from)मृदुलात् / मृदुलाद्मृदुलाभ्याम्मृदुलेभ्यः
षष्ठी (of/'s)मृदुलस्यमृदुलयोःमृदुलानाम्
सप्तमी (in/on/at/among)मृदुलेमृदुलयोःमृदुलेषु
सम्बोधनम् (O!)हे मृदुल !हे मृदुले !हे मृदुलानि !