संस्कृत शब्दरूप - मृदुक (Samskrit Shabdroop - मृदुक)

मृदुक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृदुकम्

मृदुके

मृदुकानि

द्वितीया

मृदुकम्

मृदुके

मृदुकानि

तृतीया

मृदुकेन

मृदुकाभ्याम्

मृदुकैः

चतुर्थी

मृदुकाय

मृदुकाभ्याम्

मृदुकेभ्यः

पञ्चमी

मृदुकात् / मृदुकाद्

मृदुकाभ्याम्

मृदुकेभ्यः

षष्ठी

मृदुकस्य

मृदुकयोः

मृदुकानाम्

सप्तमी

मृदुके

मृदुकयोः

मृदुकेषु

सम्बोधनम्

हे मृदुक !

हे मृदुके !

हे मृदुकानि !