notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - मृदित (Samskrit Shabdroop - मृदित)

मृदित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामृदितम्मृदितेमृदितानि
द्वितीया (to)मृदितम्मृदितेमृदितानि
तृतीया (by/with/through)मृदितेनमृदिताभ्याम्मृदितैः
चतुर्थी (to/for)मृदितायमृदिताभ्याम्मृदितेभ्यः
पञ्चमी (from)मृदितात् / मृदिताद्मृदिताभ्याम्मृदितेभ्यः
षष्ठी (of/'s)मृदितस्यमृदितयोःमृदितानाम्
सप्तमी (in/on/at/among)मृदितेमृदितयोःमृदितेषु
सम्बोधनम् (O!)हे मृदित !हे मृदिते !हे मृदितानि !