संस्कृत शब्दरूप - मृदित (Samskrit Shabdroop - मृदित)

मृदित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मृदितम्

मृदिते

मृदितानि

द्वितीया

मृदितम्

मृदिते

मृदितानि

तृतीया

मृदितेन

मृदिताभ्याम्

मृदितैः

चतुर्थी

मृदिताय

मृदिताभ्याम्

मृदितेभ्यः

पञ्चमी

मृदितात् / मृदिताद्

मृदिताभ्याम्

मृदितेभ्यः

षष्ठी

मृदितस्य

मृदितयोः

मृदितानाम्

सप्तमी

मृदिते

मृदितयोः

मृदितेषु

सम्बोधनम्

हे मृदित !

हे मृदिते !

हे मृदितानि !