संस्कृत शब्दरूप - म्रियमाण (Samskrit Shabdroop - म्रियमाण)

म्रियमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रियमाणम्

म्रियमाणे

म्रियमाणानि

द्वितीया

म्रियमाणम्

म्रियमाणे

म्रियमाणानि

तृतीया

म्रियमाणेन

म्रियमाणाभ्याम्

म्रियमाणैः

चतुर्थी

म्रियमाणाय

म्रियमाणाभ्याम्

म्रियमाणेभ्यः

पञ्चमी

म्रियमाणात् / म्रियमाणाद्

म्रियमाणाभ्याम्

म्रियमाणेभ्यः

षष्ठी

म्रियमाणस्य

म्रियमाणयोः

म्रियमाणानाम्

सप्तमी

म्रियमाणे

म्रियमाणयोः

म्रियमाणेषु

सम्बोधनम्

हे म्रियमाण !

हे म्रियमाणे !

हे म्रियमाणानि !