Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रियमाण (Samskrit Shabdroop - म्रियमाण)

म्रियमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रियमाणम्म्रियमाणेम्रियमाणानि
द्वितीया (to)म्रियमाणम्म्रियमाणेम्रियमाणानि
तृतीया (by/with/through)म्रियमाणेनम्रियमाणाभ्याम्म्रियमाणैः
चतुर्थी (to/for)म्रियमाणायम्रियमाणाभ्याम्म्रियमाणेभ्यः
पञ्चमी (from)म्रियमाणात् / म्रियमाणाद्म्रियमाणाभ्याम्म्रियमाणेभ्यः
षष्ठी (of/'s)म्रियमाणस्यम्रियमाणयोःम्रियमाणानाम्
सप्तमी (in/on/at/among)म्रियमाणेम्रियमाणयोःम्रियमाणेषु
सम्बोधनम् (O!)हे म्रियमाण !हे म्रियमाणे !हे म्रियमाणानि !