संस्कृत शब्दरूप - म्राद्य (Samskrit Shabdroop - म्राद्य)

म्राद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राद्यम्

म्राद्ये

म्राद्यानि

द्वितीया

म्राद्यम्

म्राद्ये

म्राद्यानि

तृतीया

म्राद्येन

म्राद्याभ्याम्

म्राद्यैः

चतुर्थी

म्राद्याय

म्राद्याभ्याम्

म्राद्येभ्यः

पञ्चमी

म्राद्यात् / म्राद्याद्

म्राद्याभ्याम्

म्राद्येभ्यः

षष्ठी

म्राद्यस्य

म्राद्ययोः

म्राद्यानाम्

सप्तमी

म्राद्ये

म्राद्ययोः

म्राद्येषु

सम्बोधनम्

हे म्राद्य !

हे म्राद्ये !

हे म्राद्यानि !