Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्राद्य (Samskrit Shabdroop - म्राद्य)

म्राद्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्राद्यम्म्राद्येम्राद्यानि
द्वितीया (to)म्राद्यम्म्राद्येम्राद्यानि
तृतीया (by/with/through)म्राद्येनम्राद्याभ्याम्म्राद्यैः
चतुर्थी (to/for)म्राद्यायम्राद्याभ्याम्म्राद्येभ्यः
पञ्चमी (from)म्राद्यात् / म्राद्याद्म्राद्याभ्याम्म्राद्येभ्यः
षष्ठी (of/'s)म्राद्यस्यम्राद्ययोःम्राद्यानाम्
सप्तमी (in/on/at/among)म्राद्येम्राद्ययोःम्राद्येषु
सम्बोधनम् (O!)हे म्राद्य !हे म्राद्ये !हे म्राद्यानि !