संस्कृत शब्दरूप - म्रुक्त (Samskrit Shabdroop - म्रुक्त)

म्रुक्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रुक्तम्

म्रुक्ते

म्रुक्तानि

द्वितीया

म्रुक्तम्

म्रुक्ते

म्रुक्तानि

तृतीया

म्रुक्तेन

म्रुक्ताभ्याम्

म्रुक्तैः

चतुर्थी

म्रुक्ताय

म्रुक्ताभ्याम्

म्रुक्तेभ्यः

पञ्चमी

म्रुक्तात् / म्रुक्ताद्

म्रुक्ताभ्याम्

म्रुक्तेभ्यः

षष्ठी

म्रुक्तस्य

म्रुक्तयोः

म्रुक्तानाम्

सप्तमी

म्रुक्ते

म्रुक्तयोः

म्रुक्तेषु

सम्बोधनम्

हे म्रुक्त !

हे म्रुक्ते !

हे म्रुक्तानि !