Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रुक्त (Samskrit Shabdroop - म्रुक्त)

म्रुक्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रुक्तम्म्रुक्तेम्रुक्तानि
द्वितीया (to)म्रुक्तम्म्रुक्तेम्रुक्तानि
तृतीया (by/with/through)म्रुक्तेनम्रुक्ताभ्याम्म्रुक्तैः
चतुर्थी (to/for)म्रुक्तायम्रुक्ताभ्याम्म्रुक्तेभ्यः
पञ्चमी (from)म्रुक्तात् / म्रुक्ताद्म्रुक्ताभ्याम्म्रुक्तेभ्यः
षष्ठी (of/'s)म्रुक्तस्यम्रुक्तयोःम्रुक्तानाम्
सप्तमी (in/on/at/among)म्रुक्तेम्रुक्तयोःम्रुक्तेषु
सम्बोधनम् (O!)हे म्रुक्त !हे म्रुक्ते !हे म्रुक्तानि !