Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रेटनीय (Samskrit Shabdroop - म्रेटनीय)

म्रेटनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रेटनीयम्म्रेटनीयेम्रेटनीयानि
द्वितीया (to)म्रेटनीयम्म्रेटनीयेम्रेटनीयानि
तृतीया (by/with/through)म्रेटनीयेनम्रेटनीयाभ्याम्म्रेटनीयैः
चतुर्थी (to/for)म्रेटनीयायम्रेटनीयाभ्याम्म्रेटनीयेभ्यः
पञ्चमी (from)म्रेटनीयात् / म्रेटनीयाद्म्रेटनीयाभ्याम्म्रेटनीयेभ्यः
षष्ठी (of/'s)म्रेटनीयस्यम्रेटनीययोःम्रेटनीयानाम्
सप्तमी (in/on/at/among)म्रेटनीयेम्रेटनीययोःम्रेटनीयेषु
सम्बोधनम् (O!)हे म्रेटनीय !हे म्रेटनीये !हे म्रेटनीयानि !