संस्कृत शब्दरूप - म्रेटनीय (Samskrit Shabdroop - म्रेटनीय)
म्रेटनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रेटनीयम् | म्रेटनीये | म्रेटनीयानि |
द्वितीया (to) | म्रेटनीयम् | म्रेटनीये | म्रेटनीयानि |
तृतीया (by/with/through) | म्रेटनीयेन | म्रेटनीयाभ्याम् | म्रेटनीयैः |
चतुर्थी (to/for) | म्रेटनीयाय | म्रेटनीयाभ्याम् | म्रेटनीयेभ्यः |
पञ्चमी (from) | म्रेटनीयात् / म्रेटनीयाद् | म्रेटनीयाभ्याम् | म्रेटनीयेभ्यः |
षष्ठी (of/'s) | म्रेटनीयस्य | म्रेटनीययोः | म्रेटनीयानाम् |
सप्तमी (in/on/at/among) | म्रेटनीये | म्रेटनीययोः | म्रेटनीयेषु |
सम्बोधनम् (O!) | हे म्रेटनीय ! | हे म्रेटनीये ! | हे म्रेटनीयानि ! |