संस्कृत शब्दरूप - म्रेटनीय (Samskrit Shabdroop - म्रेटनीय)

म्रेटनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रेटनीयम्

म्रेटनीये

म्रेटनीयानि

द्वितीया

म्रेटनीयम्

म्रेटनीये

म्रेटनीयानि

तृतीया

म्रेटनीयेन

म्रेटनीयाभ्याम्

म्रेटनीयैः

चतुर्थी

म्रेटनीयाय

म्रेटनीयाभ्याम्

म्रेटनीयेभ्यः

पञ्चमी

म्रेटनीयात् / म्रेटनीयाद्

म्रेटनीयाभ्याम्

म्रेटनीयेभ्यः

षष्ठी

म्रेटनीयस्य

म्रेटनीययोः

म्रेटनीयानाम्

सप्तमी

म्रेटनीये

म्रेटनीययोः

म्रेटनीयेषु

सम्बोधनम्

हे म्रेटनीय !

हे म्रेटनीये !

हे म्रेटनीयानि !