Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रेटन (Samskrit Shabdroop - म्रेटन)

म्रेटन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रेटनम्म्रेटनेम्रेटनानि
द्वितीया (to)म्रेटनम्म्रेटनेम्रेटनानि
तृतीया (by/with/through)म्रेटनेनम्रेटनाभ्याम्म्रेटनैः
चतुर्थी (to/for)म्रेटनायम्रेटनाभ्याम्म्रेटनेभ्यः
पञ्चमी (from)म्रेटनात् / म्रेटनाद्म्रेटनाभ्याम्म्रेटनेभ्यः
षष्ठी (of/'s)म्रेटनस्यम्रेटनयोःम्रेटनानाम्
सप्तमी (in/on/at/among)म्रेटनेम्रेटनयोःम्रेटनेषु
सम्बोधनम् (O!)हे म्रेटन !हे म्रेटने !हे म्रेटनानि !