संस्कृत शब्दरूप - म्रेटन (Samskrit Shabdroop - म्रेटन)

म्रेटन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रेटनम्

म्रेटने

म्रेटनानि

द्वितीया

म्रेटनम्

म्रेटने

म्रेटनानि

तृतीया

म्रेटनेन

म्रेटनाभ्याम्

म्रेटनैः

चतुर्थी

म्रेटनाय

म्रेटनाभ्याम्

म्रेटनेभ्यः

पञ्चमी

म्रेटनात् / म्रेटनाद्

म्रेटनाभ्याम्

म्रेटनेभ्यः

षष्ठी

म्रेटनस्य

म्रेटनयोः

म्रेटनानाम्

सप्तमी

म्रेटने

म्रेटनयोः

म्रेटनेषु

सम्बोधनम्

हे म्रेटन !

हे म्रेटने !

हे म्रेटनानि !