संस्कृत शब्दरूप - म्रेटित (Samskrit Shabdroop - म्रेटित)

म्रेटित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रेटितम्

म्रेटिते

म्रेटितानि

द्वितीया

म्रेटितम्

म्रेटिते

म्रेटितानि

तृतीया

म्रेटितेन

म्रेटिताभ्याम्

म्रेटितैः

चतुर्थी

म्रेटिताय

म्रेटिताभ्याम्

म्रेटितेभ्यः

पञ्चमी

म्रेटितात् / म्रेटिताद्

म्रेटिताभ्याम्

म्रेटितेभ्यः

षष्ठी

म्रेटितस्य

म्रेटितयोः

म्रेटितानाम्

सप्तमी

म्रेटिते

म्रेटितयोः

म्रेटितेषु

सम्बोधनम्

हे म्रेटित !

हे म्रेटिते !

हे म्रेटितानि !