अद्य​ गुरुवासरः।
🕠 ०५:५५:५१
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रेटक (Samskrit Shabdroop - म्रेटक)

म्रेटक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रेटकम्म्रेटकेम्रेटकानि
द्वितीया (to)म्रेटकम्म्रेटकेम्रेटकानि
तृतीया (by/with/through)म्रेटकेनम्रेटकाभ्याम्म्रेटकैः
चतुर्थी (to/for)म्रेटकायम्रेटकाभ्याम्म्रेटकेभ्यः
पञ्चमी (from)म्रेटकात् / म्रेटकाद्म्रेटकाभ्याम्म्रेटकेभ्यः
षष्ठी (of/'s)म्रेटकस्यम्रेटकयोःम्रेटकानाम्
सप्तमी (in/on/at/among)म्रेटकेम्रेटकयोःम्रेटकेषु
सम्बोधनम् (O!)हे म्रेटक !हे म्रेटके !हे म्रेटकानि !