संस्कृत शब्दरूप - म्रेटक (Samskrit Shabdroop - म्रेटक)

म्रेटक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रेटकम्

म्रेटके

म्रेटकानि

द्वितीया

म्रेटकम्

म्रेटके

म्रेटकानि

तृतीया

म्रेटकेन

म्रेटकाभ्याम्

म्रेटकैः

चतुर्थी

म्रेटकाय

म्रेटकाभ्याम्

म्रेटकेभ्यः

पञ्चमी

म्रेटकात् / म्रेटकाद्

म्रेटकाभ्याम्

म्रेटकेभ्यः

षष्ठी

म्रेटकस्य

म्रेटकयोः

म्रेटकानाम्

सप्तमी

म्रेटके

म्रेटकयोः

म्रेटकेषु

सम्बोधनम्

हे म्रेटक !

हे म्रेटके !

हे म्रेटकानि !