अद्य​ गुरुवासरः।
🕤 ०९:३८:२६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रष्टव्य (Samskrit Shabdroop - म्रष्टव्य)

म्रष्टव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रष्टव्यम्म्रष्टव्येम्रष्टव्यानि
द्वितीया (to)म्रष्टव्यम्म्रष्टव्येम्रष्टव्यानि
तृतीया (by/with/through)म्रष्टव्येनम्रष्टव्याभ्याम्म्रष्टव्यैः
चतुर्थी (to/for)म्रष्टव्यायम्रष्टव्याभ्याम्म्रष्टव्येभ्यः
पञ्चमी (from)म्रष्टव्यात् / म्रष्टव्याद्म्रष्टव्याभ्याम्म्रष्टव्येभ्यः
षष्ठी (of/'s)म्रष्टव्यस्यम्रष्टव्ययोःम्रष्टव्यानाम्
सप्तमी (in/on/at/among)म्रष्टव्येम्रष्टव्ययोःम्रष्टव्येषु
सम्बोधनम् (O!)हे म्रष्टव्य !हे म्रष्टव्ये !हे म्रष्टव्यानि !