संस्कृत शब्दरूप - म्रष्टव्य (Samskrit Shabdroop - म्रष्टव्य)

म्रष्टव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रष्टव्यम्

म्रष्टव्ये

म्रष्टव्यानि

द्वितीया

म्रष्टव्यम्

म्रष्टव्ये

म्रष्टव्यानि

तृतीया

म्रष्टव्येन

म्रष्टव्याभ्याम्

म्रष्टव्यैः

चतुर्थी

म्रष्टव्याय

म्रष्टव्याभ्याम्

म्रष्टव्येभ्यः

पञ्चमी

म्रष्टव्यात् / म्रष्टव्याद्

म्रष्टव्याभ्याम्

म्रष्टव्येभ्यः

षष्ठी

म्रष्टव्यस्य

म्रष्टव्ययोः

म्रष्टव्यानाम्

सप्तमी

म्रष्टव्ये

म्रष्टव्ययोः

म्रष्टव्येषु

सम्बोधनम्

हे म्रष्टव्य !

हे म्रष्टव्ये !

हे म्रष्टव्यानि !