संस्कृत शब्दरूप - म्राच्छक (Samskrit Shabdroop - म्राच्छक)

म्राच्छक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्राच्छकम्

म्राच्छके

म्राच्छकानि

द्वितीया

म्राच्छकम्

म्राच्छके

म्राच्छकानि

तृतीया

म्राच्छकेन

म्राच्छकाभ्याम्

म्राच्छकैः

चतुर्थी

म्राच्छकाय

म्राच्छकाभ्याम्

म्राच्छकेभ्यः

पञ्चमी

म्राच्छकात् / म्राच्छकाद्

म्राच्छकाभ्याम्

म्राच्छकेभ्यः

षष्ठी

म्राच्छकस्य

म्राच्छकयोः

म्राच्छकानाम्

सप्तमी

म्राच्छके

म्राच्छकयोः

म्राच्छकेषु

सम्बोधनम्

हे म्राच्छक !

हे म्राच्छके !

हे म्राच्छकानि !