संस्कृत शब्दरूप - म्रदितव्य (Samskrit Shabdroop - म्रदितव्य)
म्रदितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रदितव्यम् | म्रदितव्ये | म्रदितव्यानि |
द्वितीया (to) | म्रदितव्यम् | म्रदितव्ये | म्रदितव्यानि |
तृतीया (by/with/through) | म्रदितव्येन | म्रदितव्याभ्याम् | म्रदितव्यैः |
चतुर्थी (to/for) | म्रदितव्याय | म्रदितव्याभ्याम् | म्रदितव्येभ्यः |
पञ्चमी (from) | म्रदितव्यात् / म्रदितव्याद् | म्रदितव्याभ्याम् | म्रदितव्येभ्यः |
षष्ठी (of/'s) | म्रदितव्यस्य | म्रदितव्ययोः | म्रदितव्यानाम् |
सप्तमी (in/on/at/among) | म्रदितव्ये | म्रदितव्ययोः | म्रदितव्येषु |
सम्बोधनम् (O!) | हे म्रदितव्य ! | हे म्रदितव्ये ! | हे म्रदितव्यानि ! |