संस्कृत शब्दरूप - म्रदितव्य (Samskrit Shabdroop - म्रदितव्य)

म्रदितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रदितव्यम्

म्रदितव्ये

म्रदितव्यानि

द्वितीया

म्रदितव्यम्

म्रदितव्ये

म्रदितव्यानि

तृतीया

म्रदितव्येन

म्रदितव्याभ्याम्

म्रदितव्यैः

चतुर्थी

म्रदितव्याय

म्रदितव्याभ्याम्

म्रदितव्येभ्यः

पञ्चमी

म्रदितव्यात् / म्रदितव्याद्

म्रदितव्याभ्याम्

म्रदितव्येभ्यः

षष्ठी

म्रदितव्यस्य

म्रदितव्ययोः

म्रदितव्यानाम्

सप्तमी

म्रदितव्ये

म्रदितव्ययोः

म्रदितव्येषु

सम्बोधनम्

हे म्रदितव्य !

हे म्रदितव्ये !

हे म्रदितव्यानि !