Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रदितव्य (Samskrit Shabdroop - म्रदितव्य)

म्रदितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रदितव्यम्म्रदितव्येम्रदितव्यानि
द्वितीया (to)म्रदितव्यम्म्रदितव्येम्रदितव्यानि
तृतीया (by/with/through)म्रदितव्येनम्रदितव्याभ्याम्म्रदितव्यैः
चतुर्थी (to/for)म्रदितव्यायम्रदितव्याभ्याम्म्रदितव्येभ्यः
पञ्चमी (from)म्रदितव्यात् / म्रदितव्याद्म्रदितव्याभ्याम्म्रदितव्येभ्यः
षष्ठी (of/'s)म्रदितव्यस्यम्रदितव्ययोःम्रदितव्यानाम्
सप्तमी (in/on/at/among)म्रदितव्येम्रदितव्ययोःम्रदितव्येषु
सम्बोधनम् (O!)हे म्रदितव्य !हे म्रदितव्ये !हे म्रदितव्यानि !