संस्कृत शब्दरूप - म्रक्ष्य (Samskrit Shabdroop - म्रक्ष्य)

म्रक्ष्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्ष्यम्

म्रक्ष्ये

म्रक्ष्याणि

द्वितीया

म्रक्ष्यम्

म्रक्ष्ये

म्रक्ष्याणि

तृतीया

म्रक्ष्येण

म्रक्ष्याभ्याम्

म्रक्ष्यैः

चतुर्थी

म्रक्ष्याय

म्रक्ष्याभ्याम्

म्रक्ष्येभ्यः

पञ्चमी

म्रक्ष्यात् / म्रक्ष्याद्

म्रक्ष्याभ्याम्

म्रक्ष्येभ्यः

षष्ठी

म्रक्ष्यस्य

म्रक्ष्ययोः

म्रक्ष्याणाम्

सप्तमी

म्रक्ष्ये

म्रक्ष्ययोः

म्रक्ष्येषु

सम्बोधनम्

हे म्रक्ष्य !

हे म्रक्ष्ये !

हे म्रक्ष्याणि !