संस्कृत शब्दरूप - म्रक्षितव्य (Samskrit Shabdroop - म्रक्षितव्य)

म्रक्षितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्षितव्यम्

म्रक्षितव्ये

म्रक्षितव्यानि

द्वितीया

म्रक्षितव्यम्

म्रक्षितव्ये

म्रक्षितव्यानि

तृतीया

म्रक्षितव्येन

म्रक्षितव्याभ्याम्

म्रक्षितव्यैः

चतुर्थी

म्रक्षितव्याय

म्रक्षितव्याभ्याम्

म्रक्षितव्येभ्यः

पञ्चमी

म्रक्षितव्यात् / म्रक्षितव्याद्

म्रक्षितव्याभ्याम्

म्रक्षितव्येभ्यः

षष्ठी

म्रक्षितव्यस्य

म्रक्षितव्ययोः

म्रक्षितव्यानाम्

सप्तमी

म्रक्षितव्ये

म्रक्षितव्ययोः

म्रक्षितव्येषु

सम्बोधनम्

हे म्रक्षितव्य !

हे म्रक्षितव्ये !

हे म्रक्षितव्यानि !