संस्कृत शब्दरूप - म्रच्छ (Samskrit Shabdroop - म्रच्छ)

म्रच्छ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रच्छम्

म्रच्छे

म्रच्छानि

द्वितीया

म्रच्छम्

म्रच्छे

म्रच्छानि

तृतीया

म्रच्छेन

म्रच्छाभ्याम्

म्रच्छैः

चतुर्थी

म्रच्छाय

म्रच्छाभ्याम्

म्रच्छेभ्यः

पञ्चमी

म्रच्छात् / म्रच्छाद्

म्रच्छाभ्याम्

म्रच्छेभ्यः

षष्ठी

म्रच्छस्य

म्रच्छयोः

म्रच्छानाम्

सप्तमी

म्रच्छे

म्रच्छयोः

म्रच्छेषु

सम्बोधनम्

हे म्रच्छ !

हे म्रच्छे !

हे म्रच्छानि !