Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रच्छ (Samskrit Shabdroop - म्रच्छ)

म्रच्छ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रच्छम्म्रच्छेम्रच्छानि
द्वितीया (to)म्रच्छम्म्रच्छेम्रच्छानि
तृतीया (by/with/through)म्रच्छेनम्रच्छाभ्याम्म्रच्छैः
चतुर्थी (to/for)म्रच्छायम्रच्छाभ्याम्म्रच्छेभ्यः
पञ्चमी (from)म्रच्छात् / म्रच्छाद्म्रच्छाभ्याम्म्रच्छेभ्यः
षष्ठी (of/'s)म्रच्छस्यम्रच्छयोःम्रच्छानाम्
सप्तमी (in/on/at/among)म्रच्छेम्रच्छयोःम्रच्छेषु
सम्बोधनम् (O!)हे म्रच्छ !हे म्रच्छे !हे म्रच्छानि !