संस्कृत शब्दरूप - म्रक्षयमाण (Samskrit Shabdroop - म्रक्षयमाण)

म्रक्षयमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्षयमाणम्

म्रक्षयमाणे

म्रक्षयमाणानि

द्वितीया

म्रक्षयमाणम्

म्रक्षयमाणे

म्रक्षयमाणानि

तृतीया

म्रक्षयमाणेन

म्रक्षयमाणाभ्याम्

म्रक्षयमाणैः

चतुर्थी

म्रक्षयमाणाय

म्रक्षयमाणाभ्याम्

म्रक्षयमाणेभ्यः

पञ्चमी

म्रक्षयमाणात् / म्रक्षयमाणाद्

म्रक्षयमाणाभ्याम्

म्रक्षयमाणेभ्यः

षष्ठी

म्रक्षयमाणस्य

म्रक्षयमाणयोः

म्रक्षयमाणानाम्

सप्तमी

म्रक्षयमाणे

म्रक्षयमाणयोः

म्रक्षयमाणेषु

सम्बोधनम्

हे म्रक्षयमाण !

हे म्रक्षयमाणे !

हे म्रक्षयमाणानि !