Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रक्षयमाण (Samskrit Shabdroop - म्रक्षयमाण)

म्रक्षयमाण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रक्षयमाणम्म्रक्षयमाणेम्रक्षयमाणानि
द्वितीया (to)म्रक्षयमाणम्म्रक्षयमाणेम्रक्षयमाणानि
तृतीया (by/with/through)म्रक्षयमाणेनम्रक्षयमाणाभ्याम्म्रक्षयमाणैः
चतुर्थी (to/for)म्रक्षयमाणायम्रक्षयमाणाभ्याम्म्रक्षयमाणेभ्यः
पञ्चमी (from)म्रक्षयमाणात् / म्रक्षयमाणाद्म्रक्षयमाणाभ्याम्म्रक्षयमाणेभ्यः
षष्ठी (of/'s)म्रक्षयमाणस्यम्रक्षयमाणयोःम्रक्षयमाणानाम्
सप्तमी (in/on/at/among)म्रक्षयमाणेम्रक्षयमाणयोःम्रक्षयमाणेषु
सम्बोधनम् (O!)हे म्रक्षयमाण !हे म्रक्षयमाणे !हे म्रक्षयमाणानि !