संस्कृत शब्दरूप - म्रक्षणीय (Samskrit Shabdroop - म्रक्षणीय)

म्रक्षणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्षणीयम्

म्रक्षणीये

म्रक्षणीयानि

द्वितीया

म्रक्षणीयम्

म्रक्षणीये

म्रक्षणीयानि

तृतीया

म्रक्षणीयेन

म्रक्षणीयाभ्याम्

म्रक्षणीयैः

चतुर्थी

म्रक्षणीयाय

म्रक्षणीयाभ्याम्

म्रक्षणीयेभ्यः

पञ्चमी

म्रक्षणीयात् / म्रक्षणीयाद्

म्रक्षणीयाभ्याम्

म्रक्षणीयेभ्यः

षष्ठी

म्रक्षणीयस्य

म्रक्षणीययोः

म्रक्षणीयानाम्

सप्तमी

म्रक्षणीये

म्रक्षणीययोः

म्रक्षणीयेषु

सम्बोधनम्

हे म्रक्षणीय !

हे म्रक्षणीये !

हे म्रक्षणीयानि !