संस्कृत शब्दरूप - म्रक्षणीय (Samskrit Shabdroop - म्रक्षणीय)
म्रक्षणीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रक्षणीयम् | म्रक्षणीये | म्रक्षणीयानि |
द्वितीया (to) | म्रक्षणीयम् | म्रक्षणीये | म्रक्षणीयानि |
तृतीया (by/with/through) | म्रक्षणीयेन | म्रक्षणीयाभ्याम् | म्रक्षणीयैः |
चतुर्थी (to/for) | म्रक्षणीयाय | म्रक्षणीयाभ्याम् | म्रक्षणीयेभ्यः |
पञ्चमी (from) | म्रक्षणीयात् / म्रक्षणीयाद् | म्रक्षणीयाभ्याम् | म्रक्षणीयेभ्यः |
षष्ठी (of/'s) | म्रक्षणीयस्य | म्रक्षणीययोः | म्रक्षणीयानाम् |
सप्तमी (in/on/at/among) | म्रक्षणीये | म्रक्षणीययोः | म्रक्षणीयेषु |
सम्बोधनम् (O!) | हे म्रक्षणीय ! | हे म्रक्षणीये ! | हे म्रक्षणीयानि ! |