Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रक्षणीय (Samskrit Shabdroop - म्रक्षणीय)

म्रक्षणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रक्षणीयम्म्रक्षणीयेम्रक्षणीयानि
द्वितीया (to)म्रक्षणीयम्म्रक्षणीयेम्रक्षणीयानि
तृतीया (by/with/through)म्रक्षणीयेनम्रक्षणीयाभ्याम्म्रक्षणीयैः
चतुर्थी (to/for)म्रक्षणीयायम्रक्षणीयाभ्याम्म्रक्षणीयेभ्यः
पञ्चमी (from)म्रक्षणीयात् / म्रक्षणीयाद्म्रक्षणीयाभ्याम्म्रक्षणीयेभ्यः
षष्ठी (of/'s)म्रक्षणीयस्यम्रक्षणीययोःम्रक्षणीयानाम्
सप्तमी (in/on/at/among)म्रक्षणीयेम्रक्षणीययोःम्रक्षणीयेषु
सम्बोधनम् (O!)हे म्रक्षणीय !हे म्रक्षणीये !हे म्रक्षणीयानि !