Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रक्षयितव्य (Samskrit Shabdroop - म्रक्षयितव्य)

म्रक्षयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रक्षयितव्यम्म्रक्षयितव्येम्रक्षयितव्यानि
द्वितीया (to)म्रक्षयितव्यम्म्रक्षयितव्येम्रक्षयितव्यानि
तृतीया (by/with/through)म्रक्षयितव्येनम्रक्षयितव्याभ्याम्म्रक्षयितव्यैः
चतुर्थी (to/for)म्रक्षयितव्यायम्रक्षयितव्याभ्याम्म्रक्षयितव्येभ्यः
पञ्चमी (from)म्रक्षयितव्यात् / म्रक्षयितव्याद्म्रक्षयितव्याभ्याम्म्रक्षयितव्येभ्यः
षष्ठी (of/'s)म्रक्षयितव्यस्यम्रक्षयितव्ययोःम्रक्षयितव्यानाम्
सप्तमी (in/on/at/among)म्रक्षयितव्येम्रक्षयितव्ययोःम्रक्षयितव्येषु
सम्बोधनम् (O!)हे म्रक्षयितव्य !हे म्रक्षयितव्ये !हे म्रक्षयितव्यानि !