संस्कृत शब्दरूप - म्रक्षयितव्य (Samskrit Shabdroop - म्रक्षयितव्य)
म्रक्षयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | म्रक्षयितव्यम् | म्रक्षयितव्ये | म्रक्षयितव्यानि |
द्वितीया (to) | म्रक्षयितव्यम् | म्रक्षयितव्ये | म्रक्षयितव्यानि |
तृतीया (by/with/through) | म्रक्षयितव्येन | म्रक्षयितव्याभ्याम् | म्रक्षयितव्यैः |
चतुर्थी (to/for) | म्रक्षयितव्याय | म्रक्षयितव्याभ्याम् | म्रक्षयितव्येभ्यः |
पञ्चमी (from) | म्रक्षयितव्यात् / म्रक्षयितव्याद् | म्रक्षयितव्याभ्याम् | म्रक्षयितव्येभ्यः |
षष्ठी (of/'s) | म्रक्षयितव्यस्य | म्रक्षयितव्ययोः | म्रक्षयितव्यानाम् |
सप्तमी (in/on/at/among) | म्रक्षयितव्ये | म्रक्षयितव्ययोः | म्रक्षयितव्येषु |
सम्बोधनम् (O!) | हे म्रक्षयितव्य ! | हे म्रक्षयितव्ये ! | हे म्रक्षयितव्यानि ! |