संस्कृत शब्दरूप - म्रक्षण (Samskrit Shabdroop - म्रक्षण)

म्रक्षण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्षणम्

म्रक्षणे

म्रक्षणानि

द्वितीया

म्रक्षणम्

म्रक्षणे

म्रक्षणानि

तृतीया

म्रक्षणेन

म्रक्षणाभ्याम्

म्रक्षणैः

चतुर्थी

म्रक्षणाय

म्रक्षणाभ्याम्

म्रक्षणेभ्यः

पञ्चमी

म्रक्षणात् / म्रक्षणाद्

म्रक्षणाभ्याम्

म्रक्षणेभ्यः

षष्ठी

म्रक्षणस्य

म्रक्षणयोः

म्रक्षणानाम्

सप्तमी

म्रक्षणे

म्रक्षणयोः

म्रक्षणेषु

सम्बोधनम्

हे म्रक्षण !

हे म्रक्षणे !

हे म्रक्षणानि !