Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रक्षण (Samskrit Shabdroop - म्रक्षण)

म्रक्षण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रक्षणम्म्रक्षणेम्रक्षणानि
द्वितीया (to)म्रक्षणम्म्रक्षणेम्रक्षणानि
तृतीया (by/with/through)म्रक्षणेनम्रक्षणाभ्याम्म्रक्षणैः
चतुर्थी (to/for)म्रक्षणायम्रक्षणाभ्याम्म्रक्षणेभ्यः
पञ्चमी (from)म्रक्षणात् / म्रक्षणाद्म्रक्षणाभ्याम्म्रक्षणेभ्यः
षष्ठी (of/'s)म्रक्षणस्यम्रक्षणयोःम्रक्षणानाम्
सप्तमी (in/on/at/among)म्रक्षणेम्रक्षणयोःम्रक्षणेषु
सम्बोधनम् (O!)हे म्रक्षण !हे म्रक्षणे !हे म्रक्षणानि !