संस्कृत शब्दरूप - म्रक्षक (Samskrit Shabdroop - म्रक्षक)

म्रक्षक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्रक्षकम्

म्रक्षके

म्रक्षकाणि

द्वितीया

म्रक्षकम्

म्रक्षके

म्रक्षकाणि

तृतीया

म्रक्षकेण

म्रक्षकाभ्याम्

म्रक्षकैः

चतुर्थी

म्रक्षकाय

म्रक्षकाभ्याम्

म्रक्षकेभ्यः

पञ्चमी

म्रक्षकात् / म्रक्षकाद्

म्रक्षकाभ्याम्

म्रक्षकेभ्यः

षष्ठी

म्रक्षकस्य

म्रक्षकयोः

म्रक्षकाणाम्

सप्तमी

म्रक्षके

म्रक्षकयोः

म्रक्षकेषु

सम्बोधनम्

हे म्रक्षक !

हे म्रक्षके !

हे म्रक्षकाणि !