Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्रक्षक (Samskrit Shabdroop - म्रक्षक)

म्रक्षक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्रक्षकम्म्रक्षकेम्रक्षकाणि
द्वितीया (to)म्रक्षकम्म्रक्षकेम्रक्षकाणि
तृतीया (by/with/through)म्रक्षकेणम्रक्षकाभ्याम्म्रक्षकैः
चतुर्थी (to/for)म्रक्षकायम्रक्षकाभ्याम्म्रक्षकेभ्यः
पञ्चमी (from)म्रक्षकात् / म्रक्षकाद्म्रक्षकाभ्याम्म्रक्षकेभ्यः
षष्ठी (of/'s)म्रक्षकस्यम्रक्षकयोःम्रक्षकाणाम्
सप्तमी (in/on/at/among)म्रक्षकेम्रक्षकयोःम्रक्षकेषु
सम्बोधनम् (O!)हे म्रक्षक !हे म्रक्षके !हे म्रक्षकाणि !